Tuesday, June 15, 2010
Monday, June 14, 2010
Wednesday, June 2, 2010
Tuesday, June 1, 2010
Friday, May 28, 2010
Ucchista Ganesh Sadhana
Viniyoga>
Asyashree uchista ganesh mantrasya Sughora rishihi nibhida gayathree Chandhaha Ucchista Ganapathirdhevata mama sarvabheesta sidhyarthe jape viniyogaha
Anganyasa>
Om Sughora rishaye namaha – shirasi
Om nibhida gayathree chandhase namaha – mukhe
Om ucchista ganapathaye namaha – hrudhaye
viniyogaya namaha – sarvange
Karanyasa>
Om angustabhyam namaha
Om tharjaneebhyam swaha
Om madhyamabhyam vashat
Om anamikabhyam hoom
Om karathalakara prastabhyam phat
Hrudhayadhinyasa>
Om hrudhayaya namaha
Om shirase swaha Om shikhayai vashat
Om kavachaya hum Om nethrathrayaya vaushat
Om asthraya phat
Dhyana>
Rakthamoorthim ganeshancha sarvabharana bhooshitham
Rakthavasthram threenethram cha rakthapadmasane sthitham
Chaturbhujam mahakayam dhvidantam susmithananam
Istancha dakshinehasthe dantham cha dhadhathaha kare
Pashankushou cha hasthabhyam jatamandala vestitham
Lalate chandrarekhadyam sarvalankara bhooshitam
Mantra>
16000 times ;days 7,9,11,21
" Om hasti pishachi Likhe swaha"
Meaning:
HASTI - hand, with hands
PISACHI - female demonness, rakshasi
LIKHE - from the root likh, to scratch, tear or write
SWAHA - samput of the mantra, meaning 'I offer myself completely'
Note:After japa again dhyana, karanyasa, and hrudhayadhinyasa should be done !!!
Asyashree uchista ganesh mantrasya Sughora rishihi nibhida gayathree Chandhaha Ucchista Ganapathirdhevata mama sarvabheesta sidhyarthe jape viniyogaha
Anganyasa>
Om Sughora rishaye namaha – shirasi
Om nibhida gayathree chandhase namaha – mukhe
Om ucchista ganapathaye namaha – hrudhaye
viniyogaya namaha – sarvange
Karanyasa>
Om angustabhyam namaha
Om tharjaneebhyam swaha
Om madhyamabhyam vashat
Om anamikabhyam hoom
Om karathalakara prastabhyam phat
Hrudhayadhinyasa>
Om hrudhayaya namaha
Om shirase swaha Om shikhayai vashat
Om kavachaya hum Om nethrathrayaya vaushat
Om asthraya phat
Dhyana>
Rakthamoorthim ganeshancha sarvabharana bhooshitham
Rakthavasthram threenethram cha rakthapadmasane sthitham
Chaturbhujam mahakayam dhvidantam susmithananam
Istancha dakshinehasthe dantham cha dhadhathaha kare
Pashankushou cha hasthabhyam jatamandala vestitham
Lalate chandrarekhadyam sarvalankara bhooshitam
Mantra>
16000 times ;days 7,9,11,21
" Om hasti pishachi Likhe swaha"
Meaning:
HASTI - hand, with hands
PISACHI - female demonness, rakshasi
LIKHE - from the root likh, to scratch, tear or write
SWAHA - samput of the mantra, meaning 'I offer myself completely'
Note:After japa again dhyana, karanyasa, and hrudhayadhinyasa should be done !!!
Sunday, May 23, 2010
shani and gingelly oil
remedy for shani bad effects ,by taking bath with this oil.Good for hair and nervous system(calms) and skin tone.
Shani ashtottara shatanamavali (The 108 names of Shani)
Om shanaescaraya namah
Om shantaya namah
Om sarvabhistapradayine namah
Om sharanyaya namah
Om vagenyaya namah
Om sarveshaya namah
Om saumyaya namah
Om suramvandhaya namah
Om suralokaviharine namah
Om sukhasonapavishtaya namah
Om sundaraya namah
Om ghanaya namah
Om ghanarupaya namah
Om ghanabharanadharine namah
Om ghanasaravilepaya namah
Om khadyotaya namah
Om mandaya namah
Om mandaceshtaya namah
Om mahaniyagunaatmane namah
Om martyapavanapadaya namah
Om maheshaya namah
Om dhayaputraya namah
Om sharvaya namah
Om shatatuniradharine namah
Om carasthirasvabhavaya namah
Om acamcalaya namah
Om nilavarnaya namah
Om nityaya namah
Om nilanjananibhaya namah
Om nilambaravibhushaya namah
Om nishcalaya namah
Om vedyaya namah
Om vidhirupaya namah
Om virodhadharabhumaye namah
Om bhedaspadasvabhavaya namah
Om vajradehaya namah
Om vairagyadaya namah
Om viraya namah
Om vitarogabhayaya namah
Om vipatparampareshaya namah
Om vishvavandyaya namah
Om gridhnavahaya namah
Om gudhaya namah
Om kurmangaya namah
Om kurupine namah
Om kutsitaya namah
Om gunadhyaya namah
Om gocaraya namah
Om avidhyamulanashaya namah
Om vidhyaavidhyasvarupine namah
Om ayushyakaranaya namah
Om apaduddhartre namah
Om vishnubhaktaya namah
Om vishine namah
Om vividhagamavedine namah
Om vidhistutyaya namah
Om vandhyaya namah
Om virupaakshaya namah
Om varishthaya namah
Om garishthaya namah
Om vajramkushagharaya namah
Om varada bhayahastaya namah
Om vamanaya namah
Om jyeshthapatnisametaya namah
Om shreshthaya namah
Om mitabhashine namah
Om kashtaughanashakartre namah
Om pushtidaya namah
Om stutyaya namah
Om stotragamyaya namah
Om bhaktivashyaya namah
Om bhanave namah
Om bhanuputraya namah
Om bhavyaya namah
Om pavanaya namah
Om dhanurmandalasamsthaya namah
Om dhanadaya namah
Om dhanushmate namah
Om tanuprakashadehaya namah
Om tamasaya namah
Om asheshajanavandyaya namah
Om visheshaphaladayine namah
Om vashikritajaneshaya namah
Om pashunam pataye namah
Om khecaraya namah
Om khageshaya namah
Om ghananilambaraya namah
Om kathinyamanasaya namah
Om aryaganastutyaya namah
Om nilacchatraya namah
Om nityaya namah
Om nirgunaya namah
Om gunatmane namah
Om niramayaya namah
Om nandyaya namah
Om vandaniyaya namah
Om dhiraya namah
Om divyadehaya namah
Om dinartiharanaya namah
Om dainyanashakaraya namah
Om aryajanaganyaya namah
Om kruraya namah
Om kruraceshtaya namah
Om kamakrodhakaraya namah
Om kalatraputrashatrutvakaranaya pariposhitabhaktaya namah
Om parabhitiharaya namah
Om bhaktasanghamanobhishtaphaladaya namah
Om shantaya namah
Om sarvabhistapradayine namah
Om sharanyaya namah
Om vagenyaya namah
Om sarveshaya namah
Om saumyaya namah
Om suramvandhaya namah
Om suralokaviharine namah
Om sukhasonapavishtaya namah
Om sundaraya namah
Om ghanaya namah
Om ghanarupaya namah
Om ghanabharanadharine namah
Om ghanasaravilepaya namah
Om khadyotaya namah
Om mandaya namah
Om mandaceshtaya namah
Om mahaniyagunaatmane namah
Om martyapavanapadaya namah
Om maheshaya namah
Om dhayaputraya namah
Om sharvaya namah
Om shatatuniradharine namah
Om carasthirasvabhavaya namah
Om acamcalaya namah
Om nilavarnaya namah
Om nityaya namah
Om nilanjananibhaya namah
Om nilambaravibhushaya namah
Om nishcalaya namah
Om vedyaya namah
Om vidhirupaya namah
Om virodhadharabhumaye namah
Om bhedaspadasvabhavaya namah
Om vajradehaya namah
Om vairagyadaya namah
Om viraya namah
Om vitarogabhayaya namah
Om vipatparampareshaya namah
Om vishvavandyaya namah
Om gridhnavahaya namah
Om gudhaya namah
Om kurmangaya namah
Om kurupine namah
Om kutsitaya namah
Om gunadhyaya namah
Om gocaraya namah
Om avidhyamulanashaya namah
Om vidhyaavidhyasvarupine namah
Om ayushyakaranaya namah
Om apaduddhartre namah
Om vishnubhaktaya namah
Om vishine namah
Om vividhagamavedine namah
Om vidhistutyaya namah
Om vandhyaya namah
Om virupaakshaya namah
Om varishthaya namah
Om garishthaya namah
Om vajramkushagharaya namah
Om varada bhayahastaya namah
Om vamanaya namah
Om jyeshthapatnisametaya namah
Om shreshthaya namah
Om mitabhashine namah
Om kashtaughanashakartre namah
Om pushtidaya namah
Om stutyaya namah
Om stotragamyaya namah
Om bhaktivashyaya namah
Om bhanave namah
Om bhanuputraya namah
Om bhavyaya namah
Om pavanaya namah
Om dhanurmandalasamsthaya namah
Om dhanadaya namah
Om dhanushmate namah
Om tanuprakashadehaya namah
Om tamasaya namah
Om asheshajanavandyaya namah
Om visheshaphaladayine namah
Om vashikritajaneshaya namah
Om pashunam pataye namah
Om khecaraya namah
Om khageshaya namah
Om ghananilambaraya namah
Om kathinyamanasaya namah
Om aryaganastutyaya namah
Om nilacchatraya namah
Om nityaya namah
Om nirgunaya namah
Om gunatmane namah
Om niramayaya namah
Om nandyaya namah
Om vandaniyaya namah
Om dhiraya namah
Om divyadehaya namah
Om dinartiharanaya namah
Om dainyanashakaraya namah
Om aryajanaganyaya namah
Om kruraya namah
Om kruraceshtaya namah
Om kamakrodhakaraya namah
Om kalatraputrashatrutvakaranaya pariposhitabhaktaya namah
Om parabhitiharaya namah
Om bhaktasanghamanobhishtaphaladaya namah
Saturday, May 22, 2010
Friday, May 21, 2010
Mantra Types
1.Brahmin Mantra:
four beej akshar
2.Shatriya Mantra:
three beej akshar
3.Vaishya Mantra:
two beej akshar
4.Shudra Mantra
one beej askhar
Sign Nakshtra Sub Lord
Tatva World Vs Kp Astrology
meaning:
1.Rashi=Brahma
2.Nakshatra=Vishnu
3.Sub Lord= Shiva
Subscribe to:
Comments (Atom)
